वांछित मन्त्र चुनें

ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुन॑: । वि॒द्वाँ अ॑स्य प्र॒शास॑नम् ॥

अंग्रेज़ी लिप्यंतरण

haviṣ kṛṇudhvam ā gamad adhvaryur vanate punaḥ | vidvām̐ asya praśāsanam ||

पद पाठ

ह॒विः । कृ॒णु॒ध्व॒म् । आ । ग॒म॒त् । अ॒ध्व॒र्युः । व॒न॒ते॒ । पुन॒रिति॑ । वि॒द्वान् । अ॒स्य॒ । प्र॒ऽशास॑नम् ॥ ८.७२.१

ऋग्वेद » मण्डल:8» सूक्त:72» मन्त्र:1 | अष्टक:6» अध्याय:5» वर्ग:14» मन्त्र:1 | मण्डल:8» अनुवाक:8» मन्त्र:1


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (यः) जो अग्निवाच्येश्वर (वार्य्याणाम्) सर्वश्रेष्ठ धनों का (ईशे) सर्वाधिकारी है, (अग्निः) वह अग्नि (सख्ये) जिस हेतु वह सबका मित्र पालक है, अतः (नः) हम लोगों को (इषाम्+ददातु) सर्व प्रकार के सुखों को देवे। (तोके) पुत्र (तनये) पौत्र आदिकों के लिये (शश्वत्) सदा (अग्निम्+ईमहे) ईश्वर से सुख-सम्पत्ति की याचना करते हैं, जो ईश (वसुम्) सबको बसानेवाला (सन्तम्) सर्वत्र विद्यमान और (तनूपाम्) शरीररक्षक है ॥१३॥
भावार्थभाषाः - वह ईश सबका सखा और पोषक है, अतः सर्व वस्तु के लिये उससे प्रार्थना करें ॥१३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - योऽग्निवाच्येश्वरः। वार्य्याणां=निखिलधनानाम्। ईशे=ईषे= स्वामी भवति सोऽग्निः। सख्ये=सर्वेषां स सखास्तीति हेतौ। इषामिषोऽन्नानि। नोऽस्मभ्यं ददतु। तथा। तोके=पुत्रे। तनये=पौत्रे च। अग्निं+शश्वत्=सर्वदा सुखम्। ईमहे=याचामहे। कीदृशम्। वसुं=वासकम्। सन्तम्=सदा वर्तमानम्। तनूपाम्=शरीररक्षकम् ॥१३॥